Narasimha Kavacha 03 – Verse 21-31 – The reciprocal Lord blesses us according to how we approach him

1482
Published on May 11, 2014

Sri Nrisimha-kavaca-stotram

Part 1

(1)
nrisimha-kavacam vakshye
prahladenoditam pura
sarva-raksha-karam punyam
sarvopadrava-nasanam

(2)
sarva-sampat-karam caiva
svarga-moksha-pradayakam
dhyatva nrisimham devesam
hema-simhasana-sthitam

(3)
vivritasyam tri-nayanam
sarad-indu-sama-prabham
lakshmyalingita-vamangam
vibhutibhir upasritam

(4)
catur-bhujam komalangam
svarna-kundala-sobhitam
saroja-sobitoraskam
ratna-keyura-mudritam

(5)
tapta-kancana-sankasam
pita-nirmala-vasasam
indradi-sura-maulishthah
sphuran manikya-diptibhih

(6)
virajita-pada-dvandvam
sankha-cakradi-hetibhih
garutmata ca vinayat
stuyamanam mudanvitam

(7)
sva-hrit-kamala-samvasam
kritva tu kavacam pathet
nrisimho me sirah patu
loka-rakshartha-sambhavah

(8)
sarvago ‘pi stambha-vasah
phalam me rakshatu dhvanim
nrisimho me drisau patu
soma-suryagni-locanah

****

part 2:

(9)
smritam me patu nriharih
muni-varya-stuti-priyah
nasam me simha-nasas tu
mukham lakshmi-mukha-priyah

(10)
sarva-vidyadhipah patu
nrisimho rasanam mama
vaktram patv indu-vadanam
sada prahlada-vanditah

(12)
nrisimhah patu me kantham
skandhau bhu-bhrid ananta-krit
divyastra-sobhita-bhujah
nrisimhah patu me bhujau

(13)
karau me deva-varado
nrisimhah patu sarvatah
hridayam yogi-sadhyas ca
nivasam patu me harih

(14)
madhyam patu hiranyaksha-
vakshah-kukshi-vidaranah
nabhim me patu nriharih
sva-nabhi-brahma-samstutah

(15)
brahmanda-kotayah katyam
yasyasau patu me katim
guhyam me patu guhyanam
mantranam guhya-rupa-drik

(16)
uru manobhavah patu
januni nara-rupa-drik
janghe patu dhara-bhara-
harta yo ‘sau nri-kesari

(17)
sura-rajya-pradah patu
padau me nriharisvarah
sahasra-sirsha-purushah
patu me sarvasas tanum

(18)
manograh purvatah patu
maha-viragrajo ‘gnitah
maha-vishnur dakshine tu
maha-jvalas tu nairritah

(19)
pascime patu sarveso
disi me sarvatomukhah
nrisimhah patu vayavyam
saumyam bhushana-vigrahah

(20)
isanyam patu bhadro me
sarva-mangala-dayakah
samsara-bhayatah patu
mrityor mrityur nri-kesari

(21)
idam nrisimha-kavacam
prahlada-mukha-manditam
bhaktiman yah pathenaityam
sarva-papaih pramucyate

****

part 3:

(22)
putravan dhanavan loke
dirghayur upajayate
yam yam kamayate kamam
tam tam prapnoty asamsayam

(23)
sarvatra jayam apnoti
sarvatra vijayi bhavet
bhumy antariksha-divyanam
grahanam vinivaranam

(24)
vriscikoraga-sambhuta-
vishapaharanam param
brahma-rakshasa-yakshanam
durotsarana-karanam

(25)
bhuje va tala-patre va
kavacam likhitam subham
kara-mule dhritam yena
sidhyeyuh karma-siddhayah

(26)
devasura-manushyeshu
svam svam eva jayam labhet
eka-sandhyam tri-sandhyam va
yah pathen niyato narah

(27)
sarva-mangala-mangalyam
bhuktim muktim ca vindati
dva-trimsati-sahasrani
pathet suddhatmanam nrinam

(28)
kavacasyasya mantrasya
mantra-siddhih prajayate
anena mantra-rajena
kritva bhasmabhir mantranam

(29)
tilakam vinyased yas tu
tasya graha-bhayam haret
tri-varam japamanas tu
dattam varyabhimantrya ca

(30)
prasayed yo naro mantram
nrisimha-dhyanam acaret
tasya rogah pranasyanti
ye ca syuh kukshi-sambhavah

(31)
garjantam garjayantam nija-bhuja-patalam sphotayantam hatantam
rupyantam tapayantam divi bhuvi ditijam kshepayantam kshipantam
krandantam roshayantam disi disi satatam samharantam bharantam
vikshantam purnayantam kara-nikara-satair divya-simham namami

iti sri-brahmanda-purane prahladoktam sri-nrisimha-kavacam sampurnam.

Category Tag